Declension table of ?śithilitavat

Deva

NeuterSingularDualPlural
Nominativeśithilitavat śithilitavantī śithilitavatī śithilitavanti
Vocativeśithilitavat śithilitavantī śithilitavatī śithilitavanti
Accusativeśithilitavat śithilitavantī śithilitavatī śithilitavanti
Instrumentalśithilitavatā śithilitavadbhyām śithilitavadbhiḥ
Dativeśithilitavate śithilitavadbhyām śithilitavadbhyaḥ
Ablativeśithilitavataḥ śithilitavadbhyām śithilitavadbhyaḥ
Genitiveśithilitavataḥ śithilitavatoḥ śithilitavatām
Locativeśithilitavati śithilitavatoḥ śithilitavatsu

Adverb -śithilitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria