सुबन्तावली ?शिथिलितमृणाल

Roma

पुमान्एकद्विबहु
प्रथमाशिथिलितमृणालः शिथिलितमृणालौ शिथिलितमृणालाः
सम्बोधनम्शिथिलितमृणाल शिथिलितमृणालौ शिथिलितमृणालाः
द्वितीयाशिथिलितमृणालम् शिथिलितमृणालौ शिथिलितमृणालान्
तृतीयाशिथिलितमृणालेन शिथिलितमृणालाभ्याम् शिथिलितमृणालैः शिथिलितमृणालेभिः
चतुर्थीशिथिलितमृणालाय शिथिलितमृणालाभ्याम् शिथिलितमृणालेभ्यः
पञ्चमीशिथिलितमृणालात् शिथिलितमृणालाभ्याम् शिथिलितमृणालेभ्यः
षष्ठीशिथिलितमृणालस्य शिथिलितमृणालयोः शिथिलितमृणालानाम्
सप्तमीशिथिलितमृणाले शिथिलितमृणालयोः शिथिलितमृणालेषु

समास शिथिलितमृणाल

अव्यय ॰शिथिलितमृणालम् ॰शिथिलितमृणालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria