Declension table of ?śithilitajyā

Deva

FeminineSingularDualPlural
Nominativeśithilitajyā śithilitajye śithilitajyāḥ
Vocativeśithilitajye śithilitajye śithilitajyāḥ
Accusativeśithilitajyām śithilitajye śithilitajyāḥ
Instrumentalśithilitajyayā śithilitajyābhyām śithilitajyābhiḥ
Dativeśithilitajyāyai śithilitajyābhyām śithilitajyābhyaḥ
Ablativeśithilitajyāyāḥ śithilitajyābhyām śithilitajyābhyaḥ
Genitiveśithilitajyāyāḥ śithilitajyayoḥ śithilitajyānām
Locativeśithilitajyāyām śithilitajyayoḥ śithilitajyāsu

Adverb -śithilitajyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria