सुबन्तावली ?शिथिलयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशिथिलयिष्यन्ती शिथिलयिष्यन्त्यौ शिथिलयिष्यन्त्यः
सम्बोधनम्शिथिलयिष्यन्ति शिथिलयिष्यन्त्यौ शिथिलयिष्यन्त्यः
द्वितीयाशिथिलयिष्यन्तीम् शिथिलयिष्यन्त्यौ शिथिलयिष्यन्तीः
तृतीयाशिथिलयिष्यन्त्या शिथिलयिष्यन्तीभ्याम् शिथिलयिष्यन्तीभिः
चतुर्थीशिथिलयिष्यन्त्यै शिथिलयिष्यन्तीभ्याम् शिथिलयिष्यन्तीभ्यः
पञ्चमीशिथिलयिष्यन्त्याः शिथिलयिष्यन्तीभ्याम् शिथिलयिष्यन्तीभ्यः
षष्ठीशिथिलयिष्यन्त्याः शिथिलयिष्यन्त्योः शिथिलयिष्यन्तीनाम्
सप्तमीशिथिलयिष्यन्त्याम् शिथिलयिष्यन्त्योः शिथिलयिष्यन्तीषु

समास शिथिलयिष्यन्ति शिथिलयिष्यन्ती

अव्यय ॰शिथिलयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria