सुबन्तावली ?शिथिलयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाशिथिलयिष्यमाणः शिथिलयिष्यमाणौ शिथिलयिष्यमाणाः
सम्बोधनम्शिथिलयिष्यमाण शिथिलयिष्यमाणौ शिथिलयिष्यमाणाः
द्वितीयाशिथिलयिष्यमाणम् शिथिलयिष्यमाणौ शिथिलयिष्यमाणान्
तृतीयाशिथिलयिष्यमाणेन शिथिलयिष्यमाणाभ्याम् शिथिलयिष्यमाणैः शिथिलयिष्यमाणेभिः
चतुर्थीशिथिलयिष्यमाणाय शिथिलयिष्यमाणाभ्याम् शिथिलयिष्यमाणेभ्यः
पञ्चमीशिथिलयिष्यमाणात् शिथिलयिष्यमाणाभ्याम् शिथिलयिष्यमाणेभ्यः
षष्ठीशिथिलयिष्यमाणस्य शिथिलयिष्यमाणयोः शिथिलयिष्यमाणानाम्
सप्तमीशिथिलयिष्यमाणे शिथिलयिष्यमाणयोः शिथिलयिष्यमाणेषु

समास शिथिलयिष्यमाण

अव्यय ॰शिथिलयिष्यमाणम् ॰शिथिलयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria