सुबन्तावली ?शिथिलवसु

Roma

पुमान्एकद्विबहु
प्रथमाशिथिलवसुः शिथिलवसू शिथिलवसवः
सम्बोधनम्शिथिलवसो शिथिलवसू शिथिलवसवः
द्वितीयाशिथिलवसुम् शिथिलवसू शिथिलवसून्
तृतीयाशिथिलवसुना शिथिलवसुभ्याम् शिथिलवसुभिः
चतुर्थीशिथिलवसवे शिथिलवसुभ्याम् शिथिलवसुभ्यः
पञ्चमीशिथिलवसोः शिथिलवसुभ्याम् शिथिलवसुभ्यः
षष्ठीशिथिलवसोः शिथिलवस्वोः शिथिलवसूनाम्
सप्तमीशिथिलवसौ शिथिलवस्वोः शिथिलवसुषु

समास शिथिलवसु

अव्यय ॰शिथिलवसु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria