Declension table of ?śithilāyitavya

Deva

NeuterSingularDualPlural
Nominativeśithilāyitavyam śithilāyitavye śithilāyitavyāni
Vocativeśithilāyitavya śithilāyitavye śithilāyitavyāni
Accusativeśithilāyitavyam śithilāyitavye śithilāyitavyāni
Instrumentalśithilāyitavyena śithilāyitavyābhyām śithilāyitavyaiḥ
Dativeśithilāyitavyāya śithilāyitavyābhyām śithilāyitavyebhyaḥ
Ablativeśithilāyitavyāt śithilāyitavyābhyām śithilāyitavyebhyaḥ
Genitiveśithilāyitavyasya śithilāyitavyayoḥ śithilāyitavyānām
Locativeśithilāyitavye śithilāyitavyayoḥ śithilāyitavyeṣu

Compound śithilāyitavya -

Adverb -śithilāyitavyam -śithilāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria