Declension table of ?śithilāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśithilāyiṣyamāṇaḥ śithilāyiṣyamāṇau śithilāyiṣyamāṇāḥ
Vocativeśithilāyiṣyamāṇa śithilāyiṣyamāṇau śithilāyiṣyamāṇāḥ
Accusativeśithilāyiṣyamāṇam śithilāyiṣyamāṇau śithilāyiṣyamāṇān
Instrumentalśithilāyiṣyamāṇena śithilāyiṣyamāṇābhyām śithilāyiṣyamāṇaiḥ śithilāyiṣyamāṇebhiḥ
Dativeśithilāyiṣyamāṇāya śithilāyiṣyamāṇābhyām śithilāyiṣyamāṇebhyaḥ
Ablativeśithilāyiṣyamāṇāt śithilāyiṣyamāṇābhyām śithilāyiṣyamāṇebhyaḥ
Genitiveśithilāyiṣyamāṇasya śithilāyiṣyamāṇayoḥ śithilāyiṣyamāṇānām
Locativeśithilāyiṣyamāṇe śithilāyiṣyamāṇayoḥ śithilāyiṣyamāṇeṣu

Compound śithilāyiṣyamāṇa -

Adverb -śithilāyiṣyamāṇam -śithilāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria