Declension table of ?śitavat

Deva

NeuterSingularDualPlural
Nominativeśitavat śitavantī śitavatī śitavanti
Vocativeśitavat śitavantī śitavatī śitavanti
Accusativeśitavat śitavantī śitavatī śitavanti
Instrumentalśitavatā śitavadbhyām śitavadbhiḥ
Dativeśitavate śitavadbhyām śitavadbhyaḥ
Ablativeśitavataḥ śitavadbhyām śitavadbhyaḥ
Genitiveśitavataḥ śitavatoḥ śitavatām
Locativeśitavati śitavatoḥ śitavatsu

Adverb -śitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria