Declension table of ?śitavat

Deva

MasculineSingularDualPlural
Nominativeśitavān śitavantau śitavantaḥ
Vocativeśitavan śitavantau śitavantaḥ
Accusativeśitavantam śitavantau śitavataḥ
Instrumentalśitavatā śitavadbhyām śitavadbhiḥ
Dativeśitavate śitavadbhyām śitavadbhyaḥ
Ablativeśitavataḥ śitavadbhyām śitavadbhyaḥ
Genitiveśitavataḥ śitavatoḥ śitavatām
Locativeśitavati śitavatoḥ śitavatsu

Compound śitavat -

Adverb -śitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria