Declension table of ?śirovedanā

Deva

FeminineSingularDualPlural
Nominativeśirovedanā śirovedane śirovedanāḥ
Vocativeśirovedane śirovedane śirovedanāḥ
Accusativeśirovedanām śirovedane śirovedanāḥ
Instrumentalśirovedanayā śirovedanābhyām śirovedanābhiḥ
Dativeśirovedanāyai śirovedanābhyām śirovedanābhyaḥ
Ablativeśirovedanāyāḥ śirovedanābhyām śirovedanābhyaḥ
Genitiveśirovedanāyāḥ śirovedanayoḥ śirovedanānām
Locativeśirovedanāyām śirovedanayoḥ śirovedanāsu

Adverb -śirovedanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria