सुबन्तावली ?शिरोरोगघ्नयज्ञोपवीतदान

Roma

नपुंसकम्एकद्विबहु
प्रथमाशिरोरोगघ्नयज्ञोपवीतदानम् शिरोरोगघ्नयज्ञोपवीतदाने शिरोरोगघ्नयज्ञोपवीतदानानि
सम्बोधनम्शिरोरोगघ्नयज्ञोपवीतदान शिरोरोगघ्नयज्ञोपवीतदाने शिरोरोगघ्नयज्ञोपवीतदानानि
द्वितीयाशिरोरोगघ्नयज्ञोपवीतदानम् शिरोरोगघ्नयज्ञोपवीतदाने शिरोरोगघ्नयज्ञोपवीतदानानि
तृतीयाशिरोरोगघ्नयज्ञोपवीतदानेन शिरोरोगघ्नयज्ञोपवीतदानाभ्याम् शिरोरोगघ्नयज्ञोपवीतदानैः
चतुर्थीशिरोरोगघ्नयज्ञोपवीतदानाय शिरोरोगघ्नयज्ञोपवीतदानाभ्याम् शिरोरोगघ्नयज्ञोपवीतदानेभ्यः
पञ्चमीशिरोरोगघ्नयज्ञोपवीतदानात् शिरोरोगघ्नयज्ञोपवीतदानाभ्याम् शिरोरोगघ्नयज्ञोपवीतदानेभ्यः
षष्ठीशिरोरोगघ्नयज्ञोपवीतदानस्य शिरोरोगघ्नयज्ञोपवीतदानयोः शिरोरोगघ्नयज्ञोपवीतदानानाम्
सप्तमीशिरोरोगघ्नयज्ञोपवीतदाने शिरोरोगघ्नयज्ञोपवीतदानयोः शिरोरोगघ्नयज्ञोपवीतदानेषु

समास शिरोरोगघ्नयज्ञोपवीतदान

अव्यय ॰शिरोरोगघ्नयज्ञोपवीतदानम् ॰शिरोरोगघ्नयज्ञोपवीतदानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria