सुबन्तावली ?शिरोमात्रावशेषा

Roma

स्त्रीएकद्विबहु
प्रथमाशिरोमात्रावशेषा शिरोमात्रावशेषे शिरोमात्रावशेषाः
सम्बोधनम्शिरोमात्रावशेषे शिरोमात्रावशेषे शिरोमात्रावशेषाः
द्वितीयाशिरोमात्रावशेषाम् शिरोमात्रावशेषे शिरोमात्रावशेषाः
तृतीयाशिरोमात्रावशेषया शिरोमात्रावशेषाभ्याम् शिरोमात्रावशेषाभिः
चतुर्थीशिरोमात्रावशेषायै शिरोमात्रावशेषाभ्याम् शिरोमात्रावशेषाभ्यः
पञ्चमीशिरोमात्रावशेषायाः शिरोमात्रावशेषाभ्याम् शिरोमात्रावशेषाभ्यः
षष्ठीशिरोमात्रावशेषायाः शिरोमात्रावशेषयोः शिरोमात्रावशेषाणाम्
सप्तमीशिरोमात्रावशेषायाम् शिरोमात्रावशेषयोः शिरोमात्रावशेषासु

अव्यय ॰शिरोमात्रावशेषम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria