सुबन्तावली ?शिरोमणिन्यायानुसारिविवृतिRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | शिरोमणिन्यायानुसारिविवृतिः | शिरोमणिन्यायानुसारिविवृती | शिरोमणिन्यायानुसारिविवृतयः |
सम्बोधनम् | शिरोमणिन्यायानुसारिविवृते | शिरोमणिन्यायानुसारिविवृती | शिरोमणिन्यायानुसारिविवृतयः |
द्वितीया | शिरोमणिन्यायानुसारिविवृतिम् | शिरोमणिन्यायानुसारिविवृती | शिरोमणिन्यायानुसारिविवृतीः |
तृतीया | शिरोमणिन्यायानुसारिविवृत्या | शिरोमणिन्यायानुसारिविवृतिभ्याम् | शिरोमणिन्यायानुसारिविवृतिभिः |
चतुर्थी | शिरोमणिन्यायानुसारिविवृत्यै शिरोमणिन्यायानुसारिविवृतये | शिरोमणिन्यायानुसारिविवृतिभ्याम् | शिरोमणिन्यायानुसारिविवृतिभ्यः |
पञ्चमी | शिरोमणिन्यायानुसारिविवृत्याः शिरोमणिन्यायानुसारिविवृतेः | शिरोमणिन्यायानुसारिविवृतिभ्याम् | शिरोमणिन्यायानुसारिविवृतिभ्यः |
षष्ठी | शिरोमणिन्यायानुसारिविवृत्याः शिरोमणिन्यायानुसारिविवृतेः | शिरोमणिन्यायानुसारिविवृत्योः | शिरोमणिन्यायानुसारिविवृतीनाम् |
सप्तमी | शिरोमणिन्यायानुसारिविवृत्याम् शिरोमणिन्यायानुसारिविवृतौ | शिरोमणिन्यायानुसारिविवृत्योः | शिरोमणिन्यायानुसारिविवृतिषु |