सुबन्तावली ?शिरोमणिन्यायानुसारिविवृति

Roma

स्त्रीएकद्विबहु
प्रथमाशिरोमणिन्यायानुसारिविवृतिः शिरोमणिन्यायानुसारिविवृती शिरोमणिन्यायानुसारिविवृतयः
सम्बोधनम्शिरोमणिन्यायानुसारिविवृते शिरोमणिन्यायानुसारिविवृती शिरोमणिन्यायानुसारिविवृतयः
द्वितीयाशिरोमणिन्यायानुसारिविवृतिम् शिरोमणिन्यायानुसारिविवृती शिरोमणिन्यायानुसारिविवृतीः
तृतीयाशिरोमणिन्यायानुसारिविवृत्या शिरोमणिन्यायानुसारिविवृतिभ्याम् शिरोमणिन्यायानुसारिविवृतिभिः
चतुर्थीशिरोमणिन्यायानुसारिविवृत्यै शिरोमणिन्यायानुसारिविवृतये शिरोमणिन्यायानुसारिविवृतिभ्याम् शिरोमणिन्यायानुसारिविवृतिभ्यः
पञ्चमीशिरोमणिन्यायानुसारिविवृत्याः शिरोमणिन्यायानुसारिविवृतेः शिरोमणिन्यायानुसारिविवृतिभ्याम् शिरोमणिन्यायानुसारिविवृतिभ्यः
षष्ठीशिरोमणिन्यायानुसारिविवृत्याः शिरोमणिन्यायानुसारिविवृतेः शिरोमणिन्यायानुसारिविवृत्योः शिरोमणिन्यायानुसारिविवृतीनाम्
सप्तमीशिरोमणिन्यायानुसारिविवृत्याम् शिरोमणिन्यायानुसारिविवृतौ शिरोमणिन्यायानुसारिविवृत्योः शिरोमणिन्यायानुसारिविवृतिषु

समास शिरोमणिन्यायानुसारिविवृति

अव्यय ॰शिरोमणिन्यायानुसारिविवृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria