सुबन्तावली ?शिरोमणिमथुरानाथीय

Roma

नपुंसकम्एकद्विबहु
प्रथमाशिरोमणिमथुरानाथीयम् शिरोमणिमथुरानाथीये शिरोमणिमथुरानाथीयानि
सम्बोधनम्शिरोमणिमथुरानाथीय शिरोमणिमथुरानाथीये शिरोमणिमथुरानाथीयानि
द्वितीयाशिरोमणिमथुरानाथीयम् शिरोमणिमथुरानाथीये शिरोमणिमथुरानाथीयानि
तृतीयाशिरोमणिमथुरानाथीयेन शिरोमणिमथुरानाथीयाभ्याम् शिरोमणिमथुरानाथीयैः
चतुर्थीशिरोमणिमथुरानाथीयाय शिरोमणिमथुरानाथीयाभ्याम् शिरोमणिमथुरानाथीयेभ्यः
पञ्चमीशिरोमणिमथुरानाथीयात् शिरोमणिमथुरानाथीयाभ्याम् शिरोमणिमथुरानाथीयेभ्यः
षष्ठीशिरोमणिमथुरानाथीयस्य शिरोमणिमथुरानाथीययोः शिरोमणिमथुरानाथीयानाम्
सप्तमीशिरोमणिमथुरानाथीये शिरोमणिमथुरानाथीययोः शिरोमणिमथुरानाथीयेषु

समास शिरोमणिमथुरानाथीय

अव्यय ॰शिरोमणिमथुरानाथीयम् ॰शिरोमणिमथुरानाथीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria