Declension table of ?śirogatā

Deva

FeminineSingularDualPlural
Nominativeśirogatā śirogate śirogatāḥ
Vocativeśirogate śirogate śirogatāḥ
Accusativeśirogatām śirogate śirogatāḥ
Instrumentalśirogatayā śirogatābhyām śirogatābhiḥ
Dativeśirogatāyai śirogatābhyām śirogatābhyaḥ
Ablativeśirogatāyāḥ śirogatābhyām śirogatābhyaḥ
Genitiveśirogatāyāḥ śirogatayoḥ śirogatānām
Locativeśirogatāyām śirogatayoḥ śirogatāsu

Adverb -śirogatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria