Declension table of ?śirodāman

Deva

NeuterSingularDualPlural
Nominativeśirodāma śirodāmnī śirodāmāni
Vocativeśirodāman śirodāma śirodāmnī śirodāmāni
Accusativeśirodāma śirodāmnī śirodāmāni
Instrumentalśirodāmnā śirodāmabhyām śirodāmabhiḥ
Dativeśirodāmne śirodāmabhyām śirodāmabhyaḥ
Ablativeśirodāmnaḥ śirodāmabhyām śirodāmabhyaḥ
Genitiveśirodāmnaḥ śirodāmnoḥ śirodāmnām
Locativeśirodāmni śirodāmani śirodāmnoḥ śirodāmasu

Compound śirodāma -

Adverb -śirodāma -śirodāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria