Declension table of śirīṣa

Deva

MasculineSingularDualPlural
Nominativeśirīṣaḥ śirīṣau śirīṣāḥ
Vocativeśirīṣa śirīṣau śirīṣāḥ
Accusativeśirīṣam śirīṣau śirīṣān
Instrumentalśirīṣeṇa śirīṣābhyām śirīṣaiḥ śirīṣebhiḥ
Dativeśirīṣāya śirīṣābhyām śirīṣebhyaḥ
Ablativeśirīṣāt śirīṣābhyām śirīṣebhyaḥ
Genitiveśirīṣasya śirīṣayoḥ śirīṣāṇām
Locativeśirīṣe śirīṣayoḥ śirīṣeṣu

Compound śirīṣa -

Adverb -śirīṣam -śirīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria