Declension table of ?śiraḥsthita

Deva

NeuterSingularDualPlural
Nominativeśiraḥsthitam śiraḥsthite śiraḥsthitāni
Vocativeśiraḥsthita śiraḥsthite śiraḥsthitāni
Accusativeśiraḥsthitam śiraḥsthite śiraḥsthitāni
Instrumentalśiraḥsthitena śiraḥsthitābhyām śiraḥsthitaiḥ
Dativeśiraḥsthitāya śiraḥsthitābhyām śiraḥsthitebhyaḥ
Ablativeśiraḥsthitāt śiraḥsthitābhyām śiraḥsthitebhyaḥ
Genitiveśiraḥsthitasya śiraḥsthitayoḥ śiraḥsthitānām
Locativeśiraḥsthite śiraḥsthitayoḥ śiraḥsthiteṣu

Compound śiraḥsthita -

Adverb -śiraḥsthitam -śiraḥsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria