Declension table of ?śiraḥsthita

Deva

MasculineSingularDualPlural
Nominativeśiraḥsthitaḥ śiraḥsthitau śiraḥsthitāḥ
Vocativeśiraḥsthita śiraḥsthitau śiraḥsthitāḥ
Accusativeśiraḥsthitam śiraḥsthitau śiraḥsthitān
Instrumentalśiraḥsthitena śiraḥsthitābhyām śiraḥsthitaiḥ śiraḥsthitebhiḥ
Dativeśiraḥsthitāya śiraḥsthitābhyām śiraḥsthitebhyaḥ
Ablativeśiraḥsthitāt śiraḥsthitābhyām śiraḥsthitebhyaḥ
Genitiveśiraḥsthitasya śiraḥsthitayoḥ śiraḥsthitānām
Locativeśiraḥsthite śiraḥsthitayoḥ śiraḥsthiteṣu

Compound śiraḥsthita -

Adverb -śiraḥsthitam -śiraḥsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria