सुबन्तावली शिपिविष्टवत्Roma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | शिपिविष्टवत् | शिपिविष्टवन्ती शिपिविष्टवती | शिपिविष्टवन्ति |
सम्बोधनम् | शिपिविष्टवत् | शिपिविष्टवन्ती शिपिविष्टवती | शिपिविष्टवन्ति |
द्वितीया | शिपिविष्टवत् | शिपिविष्टवन्ती शिपिविष्टवती | शिपिविष्टवन्ति |
तृतीया | शिपिविष्टवता | शिपिविष्टवद्भ्याम् | शिपिविष्टवद्भिः |
चतुर्थी | शिपिविष्टवते | शिपिविष्टवद्भ्याम् | शिपिविष्टवद्भ्यः |
पञ्चमी | शिपिविष्टवतः | शिपिविष्टवद्भ्याम् | शिपिविष्टवद्भ्यः |
षष्ठी | शिपिविष्टवतः | शिपिविष्टवतोः | शिपिविष्टवताम् |
सप्तमी | शिपिविष्टवति | शिपिविष्टवतोः | शिपिविष्टवत्सु |