Declension table of ?śipi

Deva

FeminineSingularDualPlural
Nominativeśipiḥ śipī śipayaḥ
Vocativeśipe śipī śipayaḥ
Accusativeśipim śipī śipīḥ
Instrumentalśipyā śipibhyām śipibhiḥ
Dativeśipyai śipaye śipibhyām śipibhyaḥ
Ablativeśipyāḥ śipeḥ śipibhyām śipibhyaḥ
Genitiveśipyāḥ śipeḥ śipyoḥ śipīnām
Locativeśipyām śipau śipyoḥ śipiṣu

Compound śipi -

Adverb -śipi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria