Declension table of ?śinvatī

Deva

FeminineSingularDualPlural
Nominativeśinvatī śinvatyau śinvatyaḥ
Vocativeśinvati śinvatyau śinvatyaḥ
Accusativeśinvatīm śinvatyau śinvatīḥ
Instrumentalśinvatyā śinvatībhyām śinvatībhiḥ
Dativeśinvatyai śinvatībhyām śinvatībhyaḥ
Ablativeśinvatyāḥ śinvatībhyām śinvatībhyaḥ
Genitiveśinvatyāḥ śinvatyoḥ śinvatīnām
Locativeśinvatyām śinvatyoḥ śinvatīṣu

Compound śinvati - śinvatī -

Adverb -śinvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria