Declension table of ?śinvatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śinvat | śinvantī śinvatī | śinvanti |
Vocative | śinvat | śinvantī śinvatī | śinvanti |
Accusative | śinvat | śinvantī śinvatī | śinvanti |
Instrumental | śinvatā | śinvadbhyām | śinvadbhiḥ |
Dative | śinvate | śinvadbhyām | śinvadbhyaḥ |
Ablative | śinvataḥ | śinvadbhyām | śinvadbhyaḥ |
Genitive | śinvataḥ | śinvatoḥ | śinvatām |
Locative | śinvati | śinvatoḥ | śinvatsu |