Declension table of ?śinvat

Deva

MasculineSingularDualPlural
Nominativeśinvan śinvantau śinvantaḥ
Vocativeśinvan śinvantau śinvantaḥ
Accusativeśinvantam śinvantau śinvataḥ
Instrumentalśinvatā śinvadbhyām śinvadbhiḥ
Dativeśinvate śinvadbhyām śinvadbhyaḥ
Ablativeśinvataḥ śinvadbhyām śinvadbhyaḥ
Genitiveśinvataḥ śinvatoḥ śinvatām
Locativeśinvati śinvatoḥ śinvatsu

Compound śinvat -

Adverb -śinvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria