सुबन्तावली ?शिम्बल

Roma

पुमान्एकद्विबहु
प्रथमाशिम्बलः शिम्बलौ शिम्बलाः
सम्बोधनम्शिम्बल शिम्बलौ शिम्बलाः
द्वितीयाशिम्बलम् शिम्बलौ शिम्बलान्
तृतीयाशिम्बलेन शिम्बलाभ्याम् शिम्बलैः शिम्बलेभिः
चतुर्थीशिम्बलाय शिम्बलाभ्याम् शिम्बलेभ्यः
पञ्चमीशिम्बलात् शिम्बलाभ्याम् शिम्बलेभ्यः
षष्ठीशिम्बलस्य शिम्बलयोः शिम्बलानाम्
सप्तमीशिम्बले शिम्बलयोः शिम्बलेषु

समास शिम्बल

अव्यय ॰शिम्बलम् ॰शिम्बलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria