Declension table of ?śiltavat

Deva

NeuterSingularDualPlural
Nominativeśiltavat śiltavantī śiltavatī śiltavanti
Vocativeśiltavat śiltavantī śiltavatī śiltavanti
Accusativeśiltavat śiltavantī śiltavatī śiltavanti
Instrumentalśiltavatā śiltavadbhyām śiltavadbhiḥ
Dativeśiltavate śiltavadbhyām śiltavadbhyaḥ
Ablativeśiltavataḥ śiltavadbhyām śiltavadbhyaḥ
Genitiveśiltavataḥ śiltavatoḥ śiltavatām
Locativeśiltavati śiltavatoḥ śiltavatsu

Adverb -śiltavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria