Declension table of ?śiltavat

Deva

MasculineSingularDualPlural
Nominativeśiltavān śiltavantau śiltavantaḥ
Vocativeśiltavan śiltavantau śiltavantaḥ
Accusativeśiltavantam śiltavantau śiltavataḥ
Instrumentalśiltavatā śiltavadbhyām śiltavadbhiḥ
Dativeśiltavate śiltavadbhyām śiltavadbhyaḥ
Ablativeśiltavataḥ śiltavadbhyām śiltavadbhyaḥ
Genitiveśiltavataḥ śiltavatoḥ śiltavatām
Locativeśiltavati śiltavatoḥ śiltavatsu

Compound śiltavat -

Adverb -śiltavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria