Declension table of ?śilpinī

Deva

FeminineSingularDualPlural
Nominativeśilpinī śilpinyau śilpinyaḥ
Vocativeśilpini śilpinyau śilpinyaḥ
Accusativeśilpinīm śilpinyau śilpinīḥ
Instrumentalśilpinyā śilpinībhyām śilpinībhiḥ
Dativeśilpinyai śilpinībhyām śilpinībhyaḥ
Ablativeśilpinyāḥ śilpinībhyām śilpinībhyaḥ
Genitiveśilpinyāḥ śilpinyoḥ śilpinīnām
Locativeśilpinyām śilpinyoḥ śilpinīṣu

Compound śilpini - śilpinī -

Adverb -śilpini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria