सुबन्तावली ?शिल्पवृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमाशिल्पवृत्तिः शिल्पवृत्ती शिल्पवृत्तयः
सम्बोधनम्शिल्पवृत्ते शिल्पवृत्ती शिल्पवृत्तयः
द्वितीयाशिल्पवृत्तिम् शिल्पवृत्ती शिल्पवृत्तीः
तृतीयाशिल्पवृत्त्या शिल्पवृत्तिभ्याम् शिल्पवृत्तिभिः
चतुर्थीशिल्पवृत्त्यै शिल्पवृत्तये शिल्पवृत्तिभ्याम् शिल्पवृत्तिभ्यः
पञ्चमीशिल्पवृत्त्याः शिल्पवृत्तेः शिल्पवृत्तिभ्याम् शिल्पवृत्तिभ्यः
षष्ठीशिल्पवृत्त्याः शिल्पवृत्तेः शिल्पवृत्त्योः शिल्पवृत्तीनाम्
सप्तमीशिल्पवृत्त्याम् शिल्पवृत्तौ शिल्पवृत्त्योः शिल्पवृत्तिषु

समास शिल्पवृत्ति

अव्यय ॰शिल्पवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria