Declension table of ?śilpajīvin

Deva

MasculineSingularDualPlural
Nominativeśilpajīvī śilpajīvinau śilpajīvinaḥ
Vocativeśilpajīvin śilpajīvinau śilpajīvinaḥ
Accusativeśilpajīvinam śilpajīvinau śilpajīvinaḥ
Instrumentalśilpajīvinā śilpajīvibhyām śilpajīvibhiḥ
Dativeśilpajīvine śilpajīvibhyām śilpajīvibhyaḥ
Ablativeśilpajīvinaḥ śilpajīvibhyām śilpajīvibhyaḥ
Genitiveśilpajīvinaḥ śilpajīvinoḥ śilpajīvinām
Locativeśilpajīvini śilpajīvinoḥ śilpajīviṣu

Compound śilpajīvi -

Adverb -śilpajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria