Declension table of ?śilat

Deva

NeuterSingularDualPlural
Nominativeśilat śilantī śilatī śilanti
Vocativeśilat śilantī śilatī śilanti
Accusativeśilat śilantī śilatī śilanti
Instrumentalśilatā śiladbhyām śiladbhiḥ
Dativeśilate śiladbhyām śiladbhyaḥ
Ablativeśilataḥ śiladbhyām śiladbhyaḥ
Genitiveśilataḥ śilatoḥ śilatām
Locativeśilati śilatoḥ śilatsu

Adverb -śilatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria