Declension table of ?śilat

Deva

MasculineSingularDualPlural
Nominativeśilan śilantau śilantaḥ
Vocativeśilan śilantau śilantaḥ
Accusativeśilantam śilantau śilataḥ
Instrumentalśilatā śiladbhyām śiladbhiḥ
Dativeśilate śiladbhyām śiladbhyaḥ
Ablativeśilataḥ śiladbhyām śiladbhyaḥ
Genitiveśilataḥ śilatoḥ śilatām
Locativeśilati śilatoḥ śilatsu

Compound śilat -

Adverb -śilantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria