सुबन्तावली ?शिलरति

Roma

पुमान्एकद्विबहु
प्रथमाशिलरतिः शिलरती शिलरतयः
सम्बोधनम्शिलरते शिलरती शिलरतयः
द्वितीयाशिलरतिम् शिलरती शिलरतीन्
तृतीयाशिलरतिना शिलरतिभ्याम् शिलरतिभिः
चतुर्थीशिलरतये शिलरतिभ्याम् शिलरतिभ्यः
पञ्चमीशिलरतेः शिलरतिभ्याम् शिलरतिभ्यः
षष्ठीशिलरतेः शिलरत्योः शिलरतीनाम्
सप्तमीशिलरतौ शिलरत्योः शिलरतिषु

समास शिलरति

अव्यय ॰शिलरति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria