Declension table of ?śilāyūpa

Deva

MasculineSingularDualPlural
Nominativeśilāyūpaḥ śilāyūpau śilāyūpāḥ
Vocativeśilāyūpa śilāyūpau śilāyūpāḥ
Accusativeśilāyūpam śilāyūpau śilāyūpān
Instrumentalśilāyūpena śilāyūpābhyām śilāyūpaiḥ śilāyūpebhiḥ
Dativeśilāyūpāya śilāyūpābhyām śilāyūpebhyaḥ
Ablativeśilāyūpāt śilāyūpābhyām śilāyūpebhyaḥ
Genitiveśilāyūpasya śilāyūpayoḥ śilāyūpānām
Locativeśilāyūpe śilāyūpayoḥ śilāyūpeṣu

Compound śilāyūpa -

Adverb -śilāyūpam -śilāyūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria