Declension table of ?śilāvarṣin

Deva

MasculineSingularDualPlural
Nominativeśilāvarṣī śilāvarṣiṇau śilāvarṣiṇaḥ
Vocativeśilāvarṣin śilāvarṣiṇau śilāvarṣiṇaḥ
Accusativeśilāvarṣiṇam śilāvarṣiṇau śilāvarṣiṇaḥ
Instrumentalśilāvarṣiṇā śilāvarṣibhyām śilāvarṣibhiḥ
Dativeśilāvarṣiṇe śilāvarṣibhyām śilāvarṣibhyaḥ
Ablativeśilāvarṣiṇaḥ śilāvarṣibhyām śilāvarṣibhyaḥ
Genitiveśilāvarṣiṇaḥ śilāvarṣiṇoḥ śilāvarṣiṇām
Locativeśilāvarṣiṇi śilāvarṣiṇoḥ śilāvarṣiṣu

Compound śilāvarṣi -

Adverb -śilāvarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria