Declension table of ?śilāstambha

Deva

MasculineSingularDualPlural
Nominativeśilāstambhaḥ śilāstambhau śilāstambhāḥ
Vocativeśilāstambha śilāstambhau śilāstambhāḥ
Accusativeśilāstambham śilāstambhau śilāstambhān
Instrumentalśilāstambhena śilāstambhābhyām śilāstambhaiḥ śilāstambhebhiḥ
Dativeśilāstambhāya śilāstambhābhyām śilāstambhebhyaḥ
Ablativeśilāstambhāt śilāstambhābhyām śilāstambhebhyaḥ
Genitiveśilāstambhasya śilāstambhayoḥ śilāstambhānām
Locativeśilāstambhe śilāstambhayoḥ śilāstambheṣu

Compound śilāstambha -

Adverb -śilāstambham -śilāstambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria