Declension table of ?śilāsāra

Deva

NeuterSingularDualPlural
Nominativeśilāsāram śilāsāre śilāsārāṇi
Vocativeśilāsāra śilāsāre śilāsārāṇi
Accusativeśilāsāram śilāsāre śilāsārāṇi
Instrumentalśilāsāreṇa śilāsārābhyām śilāsāraiḥ
Dativeśilāsārāya śilāsārābhyām śilāsārebhyaḥ
Ablativeśilāsārāt śilāsārābhyām śilāsārebhyaḥ
Genitiveśilāsārasya śilāsārayoḥ śilāsārāṇām
Locativeśilāsāre śilāsārayoḥ śilāsāreṣu

Compound śilāsāra -

Adverb -śilāsāram -śilāsārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria