Declension table of ?śilāpuṣpa

Deva

NeuterSingularDualPlural
Nominativeśilāpuṣpam śilāpuṣpe śilāpuṣpāṇi
Vocativeśilāpuṣpa śilāpuṣpe śilāpuṣpāṇi
Accusativeśilāpuṣpam śilāpuṣpe śilāpuṣpāṇi
Instrumentalśilāpuṣpeṇa śilāpuṣpābhyām śilāpuṣpaiḥ
Dativeśilāpuṣpāya śilāpuṣpābhyām śilāpuṣpebhyaḥ
Ablativeśilāpuṣpāt śilāpuṣpābhyām śilāpuṣpebhyaḥ
Genitiveśilāpuṣpasya śilāpuṣpayoḥ śilāpuṣpāṇām
Locativeśilāpuṣpe śilāpuṣpayoḥ śilāpuṣpeṣu

Compound śilāpuṣpa -

Adverb -śilāpuṣpam -śilāpuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria