सुबन्तावली ?शिलानिर्यास

Roma

पुमान्एकद्विबहु
प्रथमाशिलानिर्यासः शिलानिर्यासौ शिलानिर्यासाः
सम्बोधनम्शिलानिर्यास शिलानिर्यासौ शिलानिर्यासाः
द्वितीयाशिलानिर्यासम् शिलानिर्यासौ शिलानिर्यासान्
तृतीयाशिलानिर्यासेन शिलानिर्यासाभ्याम् शिलानिर्यासैः शिलानिर्यासेभिः
चतुर्थीशिलानिर्यासाय शिलानिर्यासाभ्याम् शिलानिर्यासेभ्यः
पञ्चमीशिलानिर्यासात् शिलानिर्यासाभ्याम् शिलानिर्यासेभ्यः
षष्ठीशिलानिर्यासस्य शिलानिर्यासयोः शिलानिर्यासानाम्
सप्तमीशिलानिर्यासे शिलानिर्यासयोः शिलानिर्यासेषु

समास शिलानिर्यास

अव्यय ॰शिलानिर्यासम् ॰शिलानिर्यासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria