Declension table of śilāhāra

Deva

NeuterSingularDualPlural
Nominativeśilāhāram śilāhāre śilāhārāṇi
Vocativeśilāhāra śilāhāre śilāhārāṇi
Accusativeśilāhāram śilāhāre śilāhārāṇi
Instrumentalśilāhāreṇa śilāhārābhyām śilāhāraiḥ
Dativeśilāhārāya śilāhārābhyām śilāhārebhyaḥ
Ablativeśilāhārāt śilāhārābhyām śilāhārebhyaḥ
Genitiveśilāhārasya śilāhārayoḥ śilāhārāṇām
Locativeśilāhāre śilāhārayoḥ śilāhāreṣu

Compound śilāhāra -

Adverb -śilāhāram -śilāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria