Declension table of ?śilādhātu

Deva

MasculineSingularDualPlural
Nominativeśilādhātuḥ śilādhātū śilādhātavaḥ
Vocativeśilādhāto śilādhātū śilādhātavaḥ
Accusativeśilādhātum śilādhātū śilādhātūn
Instrumentalśilādhātunā śilādhātubhyām śilādhātubhiḥ
Dativeśilādhātave śilādhātubhyām śilādhātubhyaḥ
Ablativeśilādhātoḥ śilādhātubhyām śilādhātubhyaḥ
Genitiveśilādhātoḥ śilādhātvoḥ śilādhātūnām
Locativeśilādhātau śilādhātvoḥ śilādhātuṣu

Compound śilādhātu -

Adverb -śilādhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria