Declension table of ?śilābhāva

Deva

MasculineSingularDualPlural
Nominativeśilābhāvaḥ śilābhāvau śilābhāvāḥ
Vocativeśilābhāva śilābhāvau śilābhāvāḥ
Accusativeśilābhāvam śilābhāvau śilābhāvān
Instrumentalśilābhāvena śilābhāvābhyām śilābhāvaiḥ śilābhāvebhiḥ
Dativeśilābhāvāya śilābhāvābhyām śilābhāvebhyaḥ
Ablativeśilābhāvāt śilābhāvābhyām śilābhāvebhyaḥ
Genitiveśilābhāvasya śilābhāvayoḥ śilābhāvānām
Locativeśilābhāve śilābhāvayoḥ śilābhāveṣu

Compound śilābhāva -

Adverb -śilābhāvam -śilābhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria