सुबन्तावली ?शिक्यवता

Roma

स्त्रीएकद्विबहु
प्रथमाशिक्यवता शिक्यवते शिक्यवताः
सम्बोधनम्शिक्यवते शिक्यवते शिक्यवताः
द्वितीयाशिक्यवताम् शिक्यवते शिक्यवताः
तृतीयाशिक्यवतया शिक्यवताभ्याम् शिक्यवताभिः
चतुर्थीशिक्यवतायै शिक्यवताभ्याम् शिक्यवताभ्यः
पञ्चमीशिक्यवतायाः शिक्यवताभ्याम् शिक्यवताभ्यः
षष्ठीशिक्यवतायाः शिक्यवतयोः शिक्यवतानाम्
सप्तमीशिक्यवतायाम् शिक्यवतयोः शिक्यवतासु

अव्यय ॰शिक्यवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria