सुबन्तावली ?शिक्वसा

Roma

स्त्रीएकद्विबहु
प्रथमाशिक्वसा शिक्वसे शिक्वसाः
सम्बोधनम्शिक्वसे शिक्वसे शिक्वसाः
द्वितीयाशिक्वसाम् शिक्वसे शिक्वसाः
तृतीयाशिक्वसया शिक्वसाभ्याम् शिक्वसाभिः
चतुर्थीशिक्वसायै शिक्वसाभ्याम् शिक्वसाभ्यः
पञ्चमीशिक्वसायाः शिक्वसाभ्याम् शिक्वसाभ्यः
षष्ठीशिक्वसायाः शिक्वसयोः शिक्वसानाम्
सप्तमीशिक्वसायाम् शिक्वसयोः शिक्वसासु

अव्यय ॰शिक्वसम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria