Declension table of ?śikva

Deva

NeuterSingularDualPlural
Nominativeśikvam śikve śikvāni
Vocativeśikva śikve śikvāni
Accusativeśikvam śikve śikvāni
Instrumentalśikvena śikvābhyām śikvaiḥ
Dativeśikvāya śikvābhyām śikvebhyaḥ
Ablativeśikvāt śikvābhyām śikvebhyaḥ
Genitiveśikvasya śikvayoḥ śikvānām
Locativeśikve śikvayoḥ śikveṣu

Compound śikva -

Adverb -śikvam -śikvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria