Declension table of ?śikhiśṛṅga

Deva

MasculineSingularDualPlural
Nominativeśikhiśṛṅgaḥ śikhiśṛṅgau śikhiśṛṅgāḥ
Vocativeśikhiśṛṅga śikhiśṛṅgau śikhiśṛṅgāḥ
Accusativeśikhiśṛṅgam śikhiśṛṅgau śikhiśṛṅgān
Instrumentalśikhiśṛṅgeṇa śikhiśṛṅgābhyām śikhiśṛṅgaiḥ śikhiśṛṅgebhiḥ
Dativeśikhiśṛṅgāya śikhiśṛṅgābhyām śikhiśṛṅgebhyaḥ
Ablativeśikhiśṛṅgāt śikhiśṛṅgābhyām śikhiśṛṅgebhyaḥ
Genitiveśikhiśṛṅgasya śikhiśṛṅgayoḥ śikhiśṛṅgāṇām
Locativeśikhiśṛṅge śikhiśṛṅgayoḥ śikhiśṛṅgeṣu

Compound śikhiśṛṅga -

Adverb -śikhiśṛṅgam -śikhiśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria