Declension table of ?śikhitīrtha

Deva

NeuterSingularDualPlural
Nominativeśikhitīrtham śikhitīrthe śikhitīrthāni
Vocativeśikhitīrtha śikhitīrthe śikhitīrthāni
Accusativeśikhitīrtham śikhitīrthe śikhitīrthāni
Instrumentalśikhitīrthena śikhitīrthābhyām śikhitīrthaiḥ
Dativeśikhitīrthāya śikhitīrthābhyām śikhitīrthebhyaḥ
Ablativeśikhitīrthāt śikhitīrthābhyām śikhitīrthebhyaḥ
Genitiveśikhitīrthasya śikhitīrthayoḥ śikhitīrthānām
Locativeśikhitīrthe śikhitīrthayoḥ śikhitīrtheṣu

Compound śikhitīrtha -

Adverb -śikhitīrtham -śikhitīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria