Declension table of ?śikharavāsinī

Deva

FeminineSingularDualPlural
Nominativeśikharavāsinī śikharavāsinyau śikharavāsinyaḥ
Vocativeśikharavāsini śikharavāsinyau śikharavāsinyaḥ
Accusativeśikharavāsinīm śikharavāsinyau śikharavāsinīḥ
Instrumentalśikharavāsinyā śikharavāsinībhyām śikharavāsinībhiḥ
Dativeśikharavāsinyai śikharavāsinībhyām śikharavāsinībhyaḥ
Ablativeśikharavāsinyāḥ śikharavāsinībhyām śikharavāsinībhyaḥ
Genitiveśikharavāsinyāḥ śikharavāsinyoḥ śikharavāsinīnām
Locativeśikharavāsinyām śikharavāsinyoḥ śikharavāsinīṣu

Compound śikharavāsini - śikharavāsinī -

Adverb -śikharavāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria