Declension table of ?śikharasvāminī

Deva

FeminineSingularDualPlural
Nominativeśikharasvāminī śikharasvāminyau śikharasvāminyaḥ
Vocativeśikharasvāmini śikharasvāminyau śikharasvāminyaḥ
Accusativeśikharasvāminīm śikharasvāminyau śikharasvāminīḥ
Instrumentalśikharasvāminyā śikharasvāminībhyām śikharasvāminībhiḥ
Dativeśikharasvāminyai śikharasvāminībhyām śikharasvāminībhyaḥ
Ablativeśikharasvāminyāḥ śikharasvāminībhyām śikharasvāminībhyaḥ
Genitiveśikharasvāminyāḥ śikharasvāminyoḥ śikharasvāminīnām
Locativeśikharasvāminyām śikharasvāminyoḥ śikharasvāminīṣu

Compound śikharasvāmini - śikharasvāminī -

Adverb -śikharasvāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria